🌿 आज का बुद्ध वचन 🌿
"अद्य बुद्धस्य वचनम्"
"मनोपूब्बङ्गमा धम्मा मनोसेट्ठा मनोमया।
मनसा चे पसन्नेन भासति वा करोति वा।
ततो नं सुखमन्वेति छायाव अनपायिनी॥"
"सर्वे चित्ततः प्रादुर्भवन्ति, चित्तमेव प्रधानं, चित्तमेव कारणम्।
यदा शुद्धेन चित्तेन वदति करोति च,
तदा सः सुखं प्राप्नोति छायावत् अनपायिनीम्॥"
– 『धम्मपद』 (Dhammapada) १.२
अयं उपदेशः अस्माकं चित्तस्य स्वरूपं दर्शयति। यथा अस्माकं चित्तं भवति, तथा अस्माकं जीवनं अपि।
अतः अद्य अपि शुद्धेन चित्तेन जीवनं यापनं कुर्याम। 🙏
댓글
댓글 쓰기